संस्कृत — हिन्दी
रञ्जकः — यः वस्त्ररञ्जनस्य कार्यं करोति।; "रञ्जकः रञ्जितानि वस्त्राणि शोषयति।" (noun)
इन्हें भी देखें :
विरञ्जकः;
केशराजः, भृङ्गराजः, भृङ्गः, पतङ्गः, मार्करः, मार्कवः, नागमारः, पवरुः, भृङ्गसोदरः, केशरञ्जनः, केश्यः, कुन्तलवर्धनः, अङ्गारकः एकरजः, करञ्जकः, भृङ्गरजः, भृङ्गारः, अजागरः, भृङ्गरजाः, मकरः;
रीठा, करञ्जकः, अरिष्टः, मङ्गल्यः, कुम्भबीजकः, प्रतीर्यः, सोमवल्कः, फेणिलः, गुच्छकः, गुच्छपुष्पकः, गुच्छफलः;
सङ्गीतम्;