संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

रथोद्धता — एकादशभिः वर्णैः युक्तः वर्णवृत्तविशेषः।; "रथोद्धतायाः प्रत्येकस्मिन् चरणे क्रमेण रगणः नगणः रगणः तथा लघुः गुरुश्च भवतः।" (noun)

रथोद्धता — वृत्तविशेषः ।; "रथोद्धातायाः उल्लेखः श्रुतवोधे वर्तते" (noun)