संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

रसित — {rasita} mfn. (for 2. p. 871, col. 1) sounded, resounding, uttering inarticulate sounds##n. a roar, scream, cry, noise, sound, thunder

रसित — {rasita} mfn. (for 1. p. 869, col. 2) tasted##covered or overlaid with gold, gilded, plated##having taste or flavour or sentiment

इन्हें भी देखें : अनुरसित; आरसित; निर्ह्रसित; प्रतिरसित; प्रसित; प्रसिति; रसिताशिन्; रसितृ; गर्जम्, गर्जः, गर्जनम्, घोषः, घोषणम्, हिङ्कारः, घनध्वनिः, अभिष्टनः, अवक्रन्दः, अवगूरणम्, अवस्वन्यम्, आनर्दम्, आनर्दितम्, आरटि, आरसितम्, उद्गारः, उद्धूतम्, कण्ठीरवः, क्ष्वेडा, धुनिः, धूत्कारः, नर्दः, नर्दनः, नर्दितः, निर्ह्रादः, निवाशः, निह्रादितम्, प्रगर्जनम्, प्रस्वनितम्, महानादः, महाविरावः, मायुः, मेडिः, रटितम्, रम्भः, रम्भम्, रवणः, रवणम्, रवणा, रवतः, रेषणम्, वाशः, वाशनम्, वाशिः, वाश्रः, विरवः, विस्फोटनम्, विस्फूर्जितम्, शुष्मः, समुन्नादः, हुलिहुली, हुंकृतम्; पूयम्, पूयरक्तम्, पूयशोणितम्, मलजम्, क्षतजम्, प्रसितम्, अवक्लेदः; शृङ्खला, हस्तपाशः, बन्धनम्, पाशः, संरोधः, प्रसितिः; रुचिकर, रसवत्, रसिक, सरस, सुरस, रसिन्, रोचक, रूचिर, रुच्य, रसित;

These Also : hung up on; repealed;