संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

राजमाषः — क्षुपविशेषः- यस्य बीजगुप्तेः बीजानि धान्यरुपेण उपयुज्यन्ते।; "कृषीवलः कृषीक्षेत्रे राजमाषान् रोपयति।" (noun)

इन्हें भी देखें : राजमाषः, नीलमाषः, नृपमाषः, नृपोचितः;