संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


प्रकृतिपुरुष

राज्यमन्त्री

minister of state, functionary of the state

शब्द-भेद : पुं.
संस्कृत — हिन्दी

राज्यमन्त्री — सः मन्त्री यस्य कः अपि स्वतन्त्रः विभागः न भवति अपि तु यः कस्यचित् अन्यस्य मन्त्रिणः अधीनः भवति।; "जेनामहोदयः रसायनम् एवं उर्वरक-मन्त्रालये राज्यमन्त्री अस्ति।" (noun)

इन्हें भी देखें : गृहनिर्माणराज्यमन्त्री; गृहराज्यमन्त्री; वित्तराज्यमन्त्री;