संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

राज्यशासनम् — कस्यापि राज्यस्य प्रमुखं शासनं यस्य मुख्यं स्थानं राज्यस्य राजधानीनगरं वर्तते तस्मात् नगराद् एव राज्यस्य नियन्त्रणं करोति।; "राज्यशासनस्य नीतिषु एव राज्यस्य प्रगतिः आधारिता अस्ति।" (noun)