संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

रामलीला — रामचरित्रस्य अभिनयः।; "विजयादशम्यां स्थाने स्थाने रामलीलायाः आयोजनं कुर्वन्ति।" (noun)

Monier–Williams

रामलीला — {līlā} f. N. of the dramatic representation of Sitā's abduction by Rāvaṇa and her recovery by RṭRāmas-candra (performed at the annual festival which takes place in Northern India in the beginning of October and corresponds to the Durgā-pūjā of Bengal) 365, n. 1##{-"ṣmṛta} ({lâm}), n. {-sūcī} f. and {lêdaya} m. N. of wks

इन्हें भी देखें : प्रसङ्गः, अवसरः, कालः, वेला, अवकाशः, प्रस्तावः; ससत्त्व; समूहः, परिषद्, सङ्घः, निकायः, गणः, अनीकः, वर्गः, षण्डः, सार्थः, मण्डलम्, वृन्दम्; दण्डः; अट्टहसितम्, अट्टहास्यम्;