संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

रासाय-चिकित्सा — एका उपचारपद्धतिः या अर्बुदरोगस्य कोशिकाः नाशयितुं क्रियते।; "रासाय-चिकित्सा शस्त्रक्रियया सह अपि दीयते।" (noun)