संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

रासोकाव्यम् — कस्यापि राज्ञः वीरतया परिपूर्णानां युद्धानां विवरणसहितं पद्यात्मकं जीवनचरित्रम्।; "पृथ्वीराज इति रासोकाव्यस्य रचनाकारः चन्द्रवरदाईः अस्ति।" (noun)