संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

रिजर्व-बैङ्क-ऑफ-इण्डिया — भारतस्य केन्द्रीयवित्तकोषः यः रूप्यकाणि तथा च त्रिशत्-अर्बुदं यावत् डालर इति मुद्रायाः आरक्षितायाः निधेः वित्तीयां नीतिं नियन्त्रयति।; "रिजर्व-बैङ्क-ऑफ-इण्डिया इति वित्तकोषस्य मुख्यालयः मुम्बईनगरे अस्ति।" (noun)