संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

रीतिः, पद्धतिः — भाषाकलासङ्गीतादीनाम् अभिव्यक्तेः प्रत्येकस्य मनुष्यस्य समुदायस्य वा वैशिष्ट्यम्।; "सर्वे पत्रकाराः वर्तमानपत्राणां रीतिम् अनुसर्तुम् इच्छन्ति।" (noun)

इन्हें भी देखें : विधिः, विधानम्, रीतिः, पद्धतिः; रीतिः, पद्धतिः, शैली;