संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

रुदत् — यः रोदनं करोति।; "माता रुदन्तं बालकम् आश्वासयति।" (adjective)

इन्हें भी देखें : चारुदत्त; पुरुदत्र; रोरुदत्; वैश्यः, वणिकः, पणिकः, व्यवहर्ता, ऊरव्यः, ऊरुजः, अर्यः, भूमिस्यृक्, विट्, द्विजः, भूमिजीवी, वार्तिकः;