संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

रेणु — {reṇú} m. (or f.##or n. g. {ardharcâdi}##fr. √{ri}, {rī}) dust, a grain or atom of dust, sand &c. &c. &c##the pollen of flowers &c##powder of anything##a partic. measure (= 8 {trasa-reṇus} )##m. N. of a partic. drug, Piper Aurantiacum (cf. {reṇukā})##Oldenlandia Herbacea##N. of the author of ix, 70 and x, 81 (with the patr. {vaiśvāmitra})##of a descendant of Ikshvāku##of a son of Vikukshi##f. N. of a wife of Viśvāmitra

इन्हें भी देखें : अणुरेणु; अणुरेणुजाल; अरेणु; करेणु; करेणुपाल; करेणुभू; करेणुमती; करेणुवर्य; रेणुमत्; करेणुवर्यः, गिरिमानः, द्विरदपतिः; गजः, हस्ती, करी, दन्ती, द्विपः, वारण-, मातङ्गः, मतङ्गः, कुञ्जरः, नागः, द्विरदः, इभः, रदी, द्विपायी, अनेकपः, विषाणी, करेणुः, पद्मी, लम्बकर्णः, शुण्डालः, कर्णिकी, दन्तावलः, स्तम्बेरमः, दीर्घवक्त्रः, द्रुमारिः, दीर्घमारुतः, विलोमजिह्वः, शक्वा, पीलुः, महामृगः, मतङ्गजः, षष्ठिहायनः; विषाणुविज्ञानम्;