संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

लकारः — वर्णमालायाः अष्टविंशतितमः वर्णः यः अल्पप्राणः इत्यपि कथ्यते।; "लकारस्य उच्चारणस्थानं दन्ताः सन्ति।" (noun)