संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


लक्षम्

लाख, एक लाख

hundred thousand, lakh, one lac

विवरणम् : 100000
संस्कृत — हिन्दी

लक्षम् — अङ्कानां स्थानानां गणनायाम् एककात् आरभ्य षष्ठमं स्थानं यत्र लक्षगुणितस्य बोधः भवति।; "चतुरधिकैकलक्षम् इत्यस्यां सङ्ख्यायां लक्षस्य स्थाने एकम् अस्ति।" (noun)

लक्षम् — नैकानि; "शती सहस्रं सहस्री लक्षमीहते" (adjective)

लक्षम् — शतानां शतानां समाहारः।; "सः स्वभ्रात्रे रूप्यकाणां लक्षम् अयच्छत्।" (adjective)

इन्हें भी देखें : सिकन्दरियानगरम्; प्रयुतम्; पञ्चाशतलक्षम्; दशलक्षम्, १००००००, नियुतम्, प्रयुतम्; लक्षम्, १०००००; लक्षम्, आखेटः; प्लक्षः; मैथुनम्, रतम्, संभोगः, कामकेलिः, रतिकर्म, सुरतम्, सङ्गतम्, रतिलक्षम्, संवेशनम्, अभिमानितम्, घर्षितम्, संप्रयोगः, अनारतम्, अब्रह्मचर्यकम्, उपसृष्टम्, त्रिभद्रम्, क्रीडारत्नम्, महासुखम्, व्यवायः, ग्राम्यधर्मः, निधुवनम्, अभिगमनम्, अभिगमः, मैथुनगमनम्, याभः;