लक्षम्
लाख, एक लाख
hundred thousand, lakh, one lac
संस्कृत — हिन्दी
लक्षम् — अङ्कानां स्थानानां गणनायाम् एककात् आरभ्य षष्ठमं स्थानं यत्र लक्षगुणितस्य बोधः भवति।; "चतुरधिकैकलक्षम् इत्यस्यां सङ्ख्यायां लक्षस्य स्थाने एकम् अस्ति।" (noun)
लक्षम् — नैकानि; "शती सहस्रं सहस्री लक्षमीहते" (adjective)
लक्षम् — शतानां शतानां समाहारः।; "सः स्वभ्रात्रे रूप्यकाणां लक्षम् अयच्छत्।" (adjective)
इन्हें भी देखें :
सिकन्दरियानगरम्;
प्रयुतम्;
पञ्चाशतलक्षम्;
दशलक्षम्, १००००००, नियुतम्, प्रयुतम्;
लक्षम्, १०००००;
लक्षम्, आखेटः;
प्लक्षः;
मैथुनम्, रतम्, संभोगः, कामकेलिः, रतिकर्म, सुरतम्, सङ्गतम्, रतिलक्षम्, संवेशनम्, अभिमानितम्, घर्षितम्, संप्रयोगः, अनारतम्, अब्रह्मचर्यकम्, उपसृष्टम्, त्रिभद्रम्, क्रीडारत्नम्, महासुखम्, व्यवायः, ग्राम्यधर्मः, निधुवनम्, अभिगमनम्, अभिगमः, मैथुनगमनम्, याभः;