संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अम्बुजासना

लक्ष्मी

lakshmi (lotus seated)

शब्द-भेद : स्‍त्री.

इन्दिरा

लक्ष्मी

laksmi

शब्द-भेद : स्‍त्री.

नारायणी

लक्ष्मी

lakshmi

शब्द-भेद : स्‍त्री.

पद्मवासा

लक्ष्मी

lakshmi

शब्द-भेद : स्‍त्री.
हिन्दी — अंग्रेजी

लक्ष्मी — goddess laxmi (Noun)

संस्कृत — हिन्दी

लक्ष्मी — स्त्रीनामविशेषः ।; "नैकासां स्त्रीणां नाम लक्ष्मी इति वर्तते" (noun)

लक्ष्मी — एका स्त्रीकविः ।; "लक्ष्म्याः उल्लेखः कोशे वर्तते" (noun)

लक्ष्मी — वृत्तनामविशेषः ।; "द्वयोः वृत्तयोः नाम लक्ष्मी इति अस्ति" (noun)

लक्ष्मी — शशिनः एकः कला ।; "लक्ष्मी इति शशिनः एकादशी कला वर्तते" (noun)

लक्ष्मी — क्षुपनामविशेषः ।; "नैकेषां क्षुपाणां नाम लक्ष्मी इति वर्तते" (noun)

Monier–Williams

लक्ष्मी — {lakṣmī} f. (nom. {īs}, rarely {ī}##also ifc. as mf., but n. {i}##cf. {lakṣmīka}) a mark, sign, token x, 71, 2 iv, 10##(with or without {pāpī}) a bad sign, impending misfortune##(but in the older language more usually with {púṇyā}) a good sign, good fortune, prosperity, success, happiness (also pl.) &c. &c##wealth, riches##beauty, loveliness, grace, charm, splendour, lustre &c##N. of the goddess of fortune and beauty (frequently in the later mythology identified with Śrī and regarded as the wife of Vishṇu or Nārāyaṇa##accord. to i, 45, 40-43 she sprang with other precious things from the foam of the ocean when churned by the gods and demons for the recovery of the Amṛita, q.v##she appeared with a lotus in her hand, whence she is also called Padmā##accord. to another legend she appeared at the creation floating over the water on the expanded petals of a lotusflower, she is also variously regarded as a wife of Sūrya, as a wife of Prajā-pati, as a wife of Dharma and mother of Kāma, as sister or mother of Dhātṛi and Vidhātṛi, as wife of Dattâtreya, as one of the 9 Śaktis of Vishṇu, as a manifestation of Prakṛiti &c., as identified with Dākshāyaṇī in Bharatâśrama, and with Sītā, wife of Rāma, and with other women) (cf. 103 ; 108 &c.)##the Good Genius or Fortune of a king personified (and often regarded as a rival of his queen), royal power, dominion, majesty##a partic. verse or formula##N. of various plants (Hibiscus Mutabilis##Mimosa Suma##turmeric##a white Tulasī##= {ṛddhi}, {vṛddhi}, {priyaṅgu}, and {phalinī})##of the eleventh Kalā of the moon##of two kinds of metre##the wife of a hero##= {dravya}##a pearl##N. of the wife of king Candra-siṃha of Mithilā and patroness of various authors (also called {lakhamā}, {laṣamā}, {lakhimā} or {lachimā})##of a poetess##of another woman

इन्हें भी देखें : अकृशलक्ष्मी; अतिलक्ष्मी; अर्धलक्ष्मीहरि; अलक्ष्मी; गतलक्ष्मीक; ज्येष्ठलक्ष्मी; पुण्यलक्ष्मीक; पूर्णलक्ष्मीक; महालक्ष्मी; अस्; अष्टदल; सोमः, चन्द्रः, शशाङ्कः, इन्दुः, मयङ्कः, कलानिधिः, कलानाथः, कलाधरः, हिमांशुः, चन्द्रमाः, कुमुदबान्धवः, विधुः, सुधांशुः, शुभ्रांशुः, ओषधीशः, निशापतिः, अब्जः, जैवातृकः, सोमः, ग्लौः, मृगाङ्कः, द्विजराजः, शशधरः, नक्षत्रेशः, क्षपाकरः, दोषाकरः, निशीथिनीनाथः, शर्वरीशः, एणाङ्कः, शीतरश्मिः, समुद्रनवनीतः, सारसः, श्वेतवाहनः, नक्षत्रनामिः, उडुपः, सुधासूतिः, तिथिप्रणीः, अमतिः, चन्दिरः, चित्राटीरः, पक्षधरः, रोहिणीशः, अत्रिनेत्रजः, पक्षजः, सिन्धुजन्मा, दशाश्वः, माः, तारापीडः, निशामणिः, मृगलाञ्छनः, दर्शविपत्, छायामृगधरः, ग्रहनेमिः, दाक्षायणीपति, लक्ष्मीसहजः, सुधाकरः, सुधाधारः, शीतभानुः, तमोहरः, तुशारकिरणः, परिः, हिमद्युतिः, द्विजपतिः, विश्वप्सा, अमृतदीधितिः, हरिणाङ्कः, रोहिणीपतिः, सिन्धुनन्दनः, तमोनुत्, एणतिलकः, कुमुदेशः, क्षीरोदनन्दनः, कान्तः, कलावान्, यामिनीजतिः, सिज्रः, मृगपिप्लुः, सुधानिधिः, तुङ्गी, पक्षजन्मा, अब्धीनवनीतकः, पीयूषमहाः, शीतमरीचिः, शीतलः, त्रिनेत्रचूडामणिः, अत्रिनेत्रभूः, सुधाङ्गः, परिज्ञाः, सुधाङ्गः, वलक्षगुः, तुङ्गीपतिः, यज्वनाम्पतिः, पर्व्वधिः, क्लेदुः, जयन्तः, तपसः, खचमसः, विकसः, दशवाजी, श्वेतवाजी, अमृतसूः, कौमुदीपतिः, कुमुदिनीपतिः, भूपतिः, दक्षजापतिः, ओषधीपतिः, कलाभृत्, शशभृत्, एणभृत्, छायाभृत्, अत्रिदृग्जः, निशारत्नम्, निशाकरः, अमृतः, श्वेतद्युतिः;

These Also : fortune; goddess laxmi; lord vishnu; money burns a hole in pocket; money burns a hole in pocket;