संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

लघिमा — अष्टानां सिद्धीनां चतुर्; "थी।लघिमायाः सिद्धेः अनन्तरं मनुष्यः अतीव लघुः अगुरुः वा भवति।" (noun)

इन्हें भी देखें : अष्टसिद्धिः; विभूतिः, भूतिः, ऐश्वर्यम्, सिद्धिः;