संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

लघु, अमहत्, क्षुद्र — यत् नातिमहत् नाप्यत्यन्तं लघु तादृशं कार्यम्।; "सः लघु कार्यं कृत्वा परिवारस्य पोषणं कोरोति।" (adjective)