संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

लघुकोष्ठकम् — कोष्ठकानां लघुः तथा च अन्यकोष्ठकेभ्यः अधिकत्वेन प्रयुज्यमानः प्रकारः।; "(आम) अत्र लघुकोष्ठके आम इति लिखितम्।" (noun)