संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

लङ्कतङ्कटा — एका राक्षसी।; "लङ्कतङ्कटा सुकेशनाम्नः राक्षसस्य माता आसीत्।" (noun)

Monier–Williams

लङ्कतङ्कटा — {taṅkaṭā} f. N. of a daughter of Saṃdhyā (wife of Vidyut-keśa and mother of Sukeśa)