संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

लतामङ्गेशकरमहोदया — एका सुप्रसिद्धा भारतीया गायिका।; "लतामङ्गेशकरमहोदया द्विसहस्त्राधिकं प्रथमे वर्षे भारतरत्नम् इति विख्यातं पुरस्कारं प्राप्तवती।" (noun)

इन्हें भी देखें : माधुर्यम्, मधुरता, मधुत्वम्, मधुरत्वम्, मधूलकः, माधुरी, माधुरिः, माधवम्, मधुरः;