संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

ललन — {lalana} mfn. sporting, playing, coruscating (as light or colour)##m. Vatica Robusta##Buchanania Latifolia##({ā}), f. below##n. play, sport, dalliance##the lolling or moving the tongue to and fro

इन्हें भी देखें : ललनाक्ष; ललना; ललनाप्रिय; ललनावरूथिन्; ललनिका; ललन्तिका; अनवगुण्ठिता, अनवगुण्ठनवती, अनवगुण्ठितमुखा, अनुपावृता, अपरिगुण्ठिता, अपरिवारिता; कज्जलम्, अञ्जनम्, कापोतः, तुत्थम्, जलम्बलम्, नेत्ररञ्जनम्, नेत्राञ्जनम्, यामुनम्, रूप्यम्; गर्भः, भ्रूणः, पिण्डः, कललम्, कललनम्; जिह्वा, रसना, रसज्ञा, रशना, रसिका, रसाला, रसनम्, ललना, तोता, जिह्वः, विस्वासा, मुखचीरी; कदम्बः, नीपः, प्रियकः, हलिप्रियः, कादम्बः, षट्पदेष्टः, प्रावृषेण्यः, हरिप्रियः, जीर्णपर्णः, वृत्तपुष्पः, सुरभिः, ललनाप्रियः, कादम्बर्यः, सीधुपुष्पः, महाढ्यः, कर्णपूरकः, वज्रः; स्त्री, नारी, नरी, मानुषी, मनुषी, मानवी, ललना, ललिता, रमणी, रामा, वनिता, प्रिया, महिला, योषा, योषिता, योषित्, योषीत्, वधूः, भरण्या, महेला, महेलिका, मानिनी, वामा, अङ्गना, अबला, कामिनी, जनिः, जनी, जोषा, जोषिता, जोषित्, धनिका, परिगृह्या, प्रमदा, प्रतीपदर्शिनी, विलासिनी, सिन्दूरतिलका, सीमन्तिनी, सुभ्रूः, शर्वरी;