संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

ललितकला — ज्ञानेन सह कौशल्याभ्यासाभ्यां सम्पाद्यमाना क्रिया।; "तस्य ललितकलायाः नैपुण्यं सर्वैः अभिमतम्।" (noun)