संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

लावारसः, लाव्हारसः — शिलाखण्डानि भस्मं तथा च धातुमिश्रितः भूगर्भरसः यः ज्वालामुखीपर्वतस्य मुखात् बहिः आगच्छति।; "ज्वालामुख्याः विस्फोटाद् अनन्तरं लावारसः वहति।" (noun)