संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

लास्यम् — स्त्रीणां नृत्यप्रकारः।; "लास्यं दृष्ट्वा मनः आनन्दितम्।" (noun)

इन्हें भी देखें : नृत्यम्, लास्यम्, नर्तनम्, नटनम्, नाट्यम्, ताण्डवम्;