संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


हिन्दी — अंग्रेजी

लुब्धक — dog (Noun)

Monier–Williams

लुब्धक — {lubdhaka} m. a hunter &c##a covetous or greedy man##the star Sirius (so called because Śiva in the form of a hunter shot an arrow {represented by the three stars in the belt of Orion} at Brahmā transformed into a deer and pursuing his own daughter metamorphosed into a doe##cf. {mṛga-vyādha})##N. of the hinder parts, Bhp

इन्हें भी देखें : आर्द्रालुब्धक; लुब्धक, लुब्ध, आखेटक, कुलिक, तीवर, द्रोहाट, मार्गिक; व्याधः, लुब्धकः, मृगवधाजीवः, मृगयुः, मृगाविन्, द्रोहाटः, मृगजीवनः, मृगपांशुनः; व्याधः, आखेटकः, आखेटिकः, कुलिकः, क्षान्तः, खट्टिकः, गुलिकः, द्रोहाटः, निर्मन्युः, निर्वैरः, नैषादः, पापर्द्धिकः, बलाकः, मार्गिकः, मृगद्यूः, लुब्धकः, व्याधकः, श्वगणिकः, सौनिकः; लुब्ध, लुब्धक, अतिलुब्ध, लोलुभ, लोभात्मन्, लोभान्वित, लम्पट, मामक, अतिलोभ, आदित्सु, आद्यून, औदरिक, गर्धन, गर्धित, गर्धिन्, गार्ध्र, निकाम, भरिष, मत्सर, लाषुक, लोल, वायु; व्याघ्रः, शार्दूलः, व्यालमृगः; धनुः, चापः, धन्व, शरासनम्, कोदण्डम्, कार्मुकम्, इष्वासः, स्थावरम्, गुणी, शरावापः, तृणता, त्रिणता, अस्त्रम्, धनूः, तारकम्, काण्डम्; पक्षः, पक्ष्म, गरुत्, द्हधिः, पत्रम्, पतत्रम्, छदः, छदः, छदनम्, तनुरूहः, तनुरुहः, वाजः, बाहुकुत्थः; जालम्, जालकम्, आनायः;

These Also : dog;