संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

लोकचित्रक्रिया — सा चित्रक्रिया यस्याः विशेषम् अध्ययनं अकृत्वा एव जनाः स्वयम् एव आलेखनं कुर्वन्ति।; "महाराष्ट्रराज्यस्य वार्ली इति जातेः लोकचित्रकला प्रसिद्धा अस्ति।" (noun)