संस्कृत — हिन्दी
लोकपालः — जनसमूहस्य हितानां रक्षार्थे नियुक्तः पुरुषः समूहः संस्था वा।; "यदि कस्यचित् नागरिकस्य कार्यं निर्धारिते समये न भवति तर्हि लोकपालेन सम्बन्धितः अधिकारी दण्ड्यते।" (noun)
लोकपालः — नृपनामविशेषः ।; "लोकपालस्य उल्लेखः भद्रबाहुचरिते वर्तते" (noun)
इन्हें भी देखें :
दिक्पालः, लोकपालः, दिक्पतिः;
चर्म, त्वक्, असृग्धरा, कृत्तिः, अजिनम्, देहचर्मम्, रक्ताधारः, रोमभूमिः, असृग्वरा;
नृपः, नृपतिः, राजा, भूपतिः, भूपः, भूपालः, महीपतिः, पार्थिवः, पार्थः, पृथिवीपतिः, पृथिवीपालः, भूमिपः, भूमिपतिः, महीक्षित्, महीपः, महीपालः, क्षितिपः, क्षितिपतिः, क्षितिपालः, पृथिवीक्षित्, नरेश्वरः, नराधिपः, नरेशः, नरेन्द्रः, प्रजेश्वरः, प्रजापः, प्रजापतिः, जगतीपतिः, अवनीश्वरः, जगतीपालः, जगत्पतिः, अवनीपतिः, अवनीपालः, अवनीशः, क्षितीक्षः, क्षितीश्वरः, पृथिवीशकः, भूमिभृत्, क्षितिभृत्, भूभृत्, क्ष्माभृत्, क्ष्मापः, वसुधाधिपः, अधिपः, अधिपतिः, नायकाधिपः, महीभुक्, जगतीभुक्, क्ष्माभुक्, भूभुक्, स्वामी, प्रभुः, भगवान्, छत्रपः, छत्रपतिः, राज्यभाक्, लोकपालः, लोकेशः, लोकेश्वरः, लोकनाथः, नरदेवः, राट्, इरावान्;