संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

लोकहितम् — जनानां हितम्।; "तेन स्वजीवनं लोकहिताय समर्पितम्।" (noun)

लोकहितम् — प्रजायाः हितस्य कार्यम्।; "लोकहितम् एव तस्य जीवनस्य उद्देश्यम्।" (noun)

इन्हें भी देखें : आन्दोलनसमीतिः, लोकसङ्घः, जनसङ्घः; लोकोपकारः, जनकल्याणम्, जनसेवा, लोकहितम्, लोकसेवा;