संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

लोहसुषिः — अस्त्रविशेषः, येन अधुनातन-योद्धृभिः प्रयुक्ता सीसक-गुल्लिका अन्तराग्निबलेन नाडि-छिद्राद् अतिदूरे निःस्सार्यते।; "आरक्षकस्य पार्श्वे लोहसुषिः वर्तते" (noun)

इन्हें भी देखें : अनुज्ञप्ति, अनुमतिपत्रम्, आज्ञापत्रम्, अनुज्ञापत्रम्; द्विनाललोहसुषिः; द्विनाल;