संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

वंशवादः — सः सिद्धान्तः यः एकः वंशः अन्यस्मात् वंशात् श्रेष्ठतरः निम्नतरः वा अस्ति इति मन्यते।; "आस्ट्रेलियादेशे वंशवादस्य दीर्घा परम्परा अस्ति।" (noun)