संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


दम्भोलिः

वज्र, देवराज इन्द्र का आयुध

vajra, devraj's ordnance

पर्यायः : वज्रः
शब्द-भेद : संज्ञा
संस्कृत — हिन्दी

वज्रः — विश्वामित्रस्य पुत्रः।; "वज्रस्य वर्णनं पुराणेषु प्राप्यते।" (noun)

वज्रः — श्रीकृष्णस्य प्रपौत्रः।; "वज्रः अनिरुद्धस्य पुत्रः आसीत्।" (noun)

वज्रः — एकः मन्त्री ।; "वज्रः नरेन्द्रादित्यस्य मन्त्री आसीत्" (noun)

वज्रः — भूतेः पुत्रः ।; "वज्रस्य उल्लेखः कोशे वर्तते" (noun)

वज्रः — एकः ऋषिः ।; "वज्रः वराहमिहिरेण परिगणितः" (noun)

वज्रः — दशदलपूर्वीषु एकः ।; "वज्रस्य उल्लेखः जैनसाहित्ये वर्तते" (noun)

वज्रः — मनुसावर्णस्य पुत्रः ।; "वज्रस्य उल्लेखः हरिवंशे वर्तते" (noun)

वज्रः — अनिरुद्धस्य पुत्रः ।; "वज्रस्य उल्लेखः महाभारते वर्तते" (noun)

वज्रः — अभ्रविशेषः ।; "वज्रस्य उल्लेखः भावप्रकाशे वर्तते" (noun)

वज्रः — एकः योगः ग्रहनक्षत्रयोः विशिष्टा स्थितिः यस्यां प्रथमे सप्तमे च स्थाने कारकग्रहाणि सन्ति तथा च मारकग्रहाणि चतुर्थे दशमे सन्ति ।; "वज्रस्य उल्लेखः कोशे वर्तते" (noun)

वज्रः — एकः असुरः ।; "वज्रस्य उल्लेखः वीरचरिते वर्तते" (noun)

वज्रः — विष्कम्भादिसप्तविंशतियोगेषु एकः ।; "वज्रः इति पञ्चदशतमः योगः आस्ति" (noun)

वज्रः — इन्द्रस्य अस्त्रम् ।; "वज्रस्य उल्लेखः पुराणे वर्तते" (noun)

वज्रः — एकः राजा ।; "वज्रस्य उल्लेखः बौद्धसाहित्ये वर्तते" (noun)

वज्रः — एकः सोमविधिः ।; "वज्रस्य उल्लेखः षड्विंशब्राह्मणे वर्तते" (noun)

वज्रः — एकः पर्वतः ।; "वज्रस्य उल्लेखः रामायणे वर्तते" (noun)

इन्हें भी देखें : दानवज्रः; जलवज्रः, उदवज्रः, उदकवज्रः; कदम्बः, नीपः, प्रियकः, हलिप्रियः, कादम्बः, षट्पदेष्टः, प्रावृषेण्यः, हरिप्रियः, जीर्णपर्णः, वृत्तपुष्पः, सुरभिः, ललनाप्रियः, कादम्बर्यः, सीधुपुष्पः, महाढ्यः, कर्णपूरकः, वज्रः; समयवज्रः; वज्रः,नागरी,वज्रा,शतगुप्ता,स्नुह्,नेत्रारिः,बहुशाखः,बहुशालः,वज्रवृक्षः,शुक्लः,सिहुण्डः,पेषणः,महातरुः,तीक्ष्णतैलः,बाहुशालः,सुधा; श्वेतकुशः,कोकिलाक्षवृक्ष,वज्रः; हसवज्रः;