दम्भोलिः
वज्र, देवराज इन्द्र का आयुध
vajra, devraj's ordnance
वज्रः — विश्वामित्रस्य पुत्रः।; "वज्रस्य वर्णनं पुराणेषु प्राप्यते।" (noun)
वज्रः — श्रीकृष्णस्य प्रपौत्रः।; "वज्रः अनिरुद्धस्य पुत्रः आसीत्।" (noun)
वज्रः — एकः मन्त्री ।; "वज्रः नरेन्द्रादित्यस्य मन्त्री आसीत्" (noun)
वज्रः — भूतेः पुत्रः ।; "वज्रस्य उल्लेखः कोशे वर्तते" (noun)
वज्रः — एकः ऋषिः ।; "वज्रः वराहमिहिरेण परिगणितः" (noun)
वज्रः — दशदलपूर्वीषु एकः ।; "वज्रस्य उल्लेखः जैनसाहित्ये वर्तते" (noun)
वज्रः — मनुसावर्णस्य पुत्रः ।; "वज्रस्य उल्लेखः हरिवंशे वर्तते" (noun)
वज्रः — अनिरुद्धस्य पुत्रः ।; "वज्रस्य उल्लेखः महाभारते वर्तते" (noun)
वज्रः — अभ्रविशेषः ।; "वज्रस्य उल्लेखः भावप्रकाशे वर्तते" (noun)
वज्रः — एकः योगः ग्रहनक्षत्रयोः विशिष्टा स्थितिः यस्यां प्रथमे सप्तमे च स्थाने कारकग्रहाणि सन्ति तथा च मारकग्रहाणि चतुर्थे दशमे सन्ति ।; "वज्रस्य उल्लेखः कोशे वर्तते" (noun)
वज्रः — एकः असुरः ।; "वज्रस्य उल्लेखः वीरचरिते वर्तते" (noun)
वज्रः — विष्कम्भादिसप्तविंशतियोगेषु एकः ।; "वज्रः इति पञ्चदशतमः योगः आस्ति" (noun)
वज्रः — इन्द्रस्य अस्त्रम् ।; "वज्रस्य उल्लेखः पुराणे वर्तते" (noun)
वज्रः — एकः राजा ।; "वज्रस्य उल्लेखः बौद्धसाहित्ये वर्तते" (noun)
वज्रः — एकः सोमविधिः ।; "वज्रस्य उल्लेखः षड्विंशब्राह्मणे वर्तते" (noun)
वज्रः — एकः पर्वतः ।; "वज्रस्य उल्लेखः रामायणे वर्तते" (noun)
इन्हें भी देखें :