संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


निकर्तृ

वञ्चक

cheat

शब्द-भेद : विशे.
हिन्दी — अंग्रेजी

वञ्चक — chicanery (Noun)

वञ्चक — circumvention (Noun)

वञ्चक — coggery (Noun)

वञ्चक — eye wash (Noun)

वञ्चक — guile (Noun)

वञ्चक — hoax (Noun)

वञ्चक — knavishness (Noun)

वञ्चक — swindle (Verb)

Monier–Williams

वञ्चक — {vañcaka} mf({ā})n. (fr. Caus.) deceiving, a deceiver, fraudulent, crafty Mn. MBh. &c##m. a jackal Vās. Hit##a tame or house-ichneumon L##a low or vile man W

इन्हें भी देखें : आत्मवञ्चक; जगद्वञ्चक; बन्धुवञ्चक; वार्कवञ्चक; छलः, छलम्, वञ्चनम्, वञ्चना, परिवञ्चनम्; वञ्चकः, वञ्चकी, कार्पटिकः, कार्पटिका, धूर्तः, धूर्ता, वञ्चथः, वञ्चथा; शठ, धूर्त, वक्रगामिन्, कपटिक, वञ्चूक, कापटिक, स्थग, वक्र, वञ्चक, व्यंसक; वञ्चकः, छली; शृगालः, सृगालः, जम्बुकः, जम्बूकः, वञ्चकः, क्रोष्टा, गोमी, क्रश्वा, भूरिमायः, घोररासनः, हूरवः, श्वभीरुः, फेरः, फेरण्डः, फेरवः; खलः, दुर्जनः, दुष्टः, अधमः, पिशुनः, दुर्विधः, विश्वकद्रुः, नृशंसः, घातुकः, क्रूरः, पापः, वञ्चकः;

These Also : chicanery; circumvention; coggery; eye wash; guile; hoax; knavishness; swindle;