हिन्दी — अंग्रेजी
वञ्चक — chicanery (Noun)
वञ्चक — circumvention (Noun)
वञ्चक — coggery (Noun)
वञ्चक — eye wash (Noun)
वञ्चक — guile (Noun)
वञ्चक — hoax (Noun)
वञ्चक — knavishness (Noun)
वञ्चक — swindle (Verb)
Monier–Williams
वञ्चक — {vañcaka} mf({ā})n. (fr. Caus.) deceiving, a deceiver, fraudulent, crafty Mn. MBh. &c##m. a jackal Vās. Hit##a tame or house-ichneumon L##a low or vile man W
इन्हें भी देखें :
आत्मवञ्चक;
जगद्वञ्चक;
बन्धुवञ्चक;
वार्कवञ्चक;
छलः, छलम्, वञ्चनम्, वञ्चना, परिवञ्चनम्;
वञ्चकः, वञ्चकी, कार्पटिकः, कार्पटिका, धूर्तः, धूर्ता, वञ्चथः, वञ्चथा;
शठ, धूर्त, वक्रगामिन्, कपटिक, वञ्चूक, कापटिक, स्थग, वक्र, वञ्चक, व्यंसक;
वञ्चकः, छली;
शृगालः, सृगालः, जम्बुकः, जम्बूकः, वञ्चकः, क्रोष्टा, गोमी, क्रश्वा, भूरिमायः, घोररासनः, हूरवः, श्वभीरुः, फेरः, फेरण्डः, फेरवः;
खलः, दुर्जनः, दुष्टः, अधमः, पिशुनः, दुर्विधः, विश्वकद्रुः, नृशंसः, घातुकः, क्रूरः, पापः, वञ्चकः;
These Also :
chicanery;
circumvention;
coggery;
eye wash;
guile;
hoax;
knavishness;
swindle;