संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

वदान्य — उदारः दाता।; "कर्णः वदान्येषु पुरुषेषु गण्यते।" (adjective)

Monier–Williams

वदान्य — {vadānya} mf({ā})n. bountiful, liberal, munificent, a munificent giver MBh. Kāv. &c##eloquent, speaking kindly or agreeably, affable L##m. N. of a Ṛishi MBh

इन्हें भी देखें : अभ्यवदान्य; अवदान्य; वदान्यस्रेष्ठ; उदारता, उदारभावः, औदार्यम्, दानशीलत्वम्, वदान्यता, उदारात्मता, महानुभावता, महानुभावत्वम्;