संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

वनः — "शिष्याणाम् उपाधिविशेषः।; "वनः गोवर्धनस्य निवासी आसीत्। सुरम्ये निर्झरे देशे वने वासं करोति यः।आशापाशविनिर्मुक्तो सः वनः इति उच्यते।" (noun)

इन्हें भी देखें : पिजवनः; आदिलशाहः; बृहद्रथः; सवनः; महास्वनः; ऋजिस्वा; सुधन्वा; मत्स्यराजः;