संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

वन्य, आरण्यक — वनसम्बन्धी।; "चिरकालं वने वासात् वन्यानां जनानां भयं विनश्यति। " (adjective)

वन्य, आरण्यक — यः वनम् अधिवसति।; "वन्यानां जीवानां हत्या वैधनिकः अपराधः अस्ति।" (adjective)