संस्कृत — हिन्दी
वरटः — नापितानां एका जातिः ।; "वरटस्य उल्लेखः कोशे वर्तते" (noun)
इन्हें भी देखें :
डोडोः;
वरटः, कलहंसः, सुग्रीवः, चक्रपक्षः, जालपद्, धवलपक्षः, नीलाक्षः, पारिप्लाव्यः, पुरुदंशकः, बन्धुरः, वक्राङ्गः, वार्चः, शकवः, शितिच्छदः, शितिपक्षः, श्वेतच्छदः, श्वेतगरुतः, श्वेतपत्रः, सितच्छदः, सितपक्षः, हंसः, हंसकः, हरिणः, सूतिः, चक्रः;