संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

वरानना, सुमुखी — सुन्दरमुखयुक्ता स्त्री।; "राज्ञा स्वस्य वराननायाः पुत्र्याः स्वयंवरे नैके राजानः आमन्त्रिताः।" (adjective)