संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


वरुणः

वरुण ग्रह, नेप्च्यून

neptune

शब्द-भेद : संज्ञा
वर्ग : नक्षत्र

वरुणः

१- आदित्य का नाम (बहुधा मित्र के साथ युक्त होकर) । २- समुद्र का अधिष्ठाता देवता, पश्चिम दिशा का देवता (हाथ में पाश लिये हुए) । ३- समुद्र । ४- अन्तरिक्ष

1- aditya's name (most often accompanying mitra). 2- deity of the sea, god of the west direction (loop in hand), 3- sea, ​​4- space

विवरणम् : वृ + उनन् । पौराणिक जल का देवता । वैदिक दण्ड का देवता
शब्द-भेद : संज्ञा
संस्कृत — हिन्दी

वरुणः — खगोलीयपिण्डः यः सौरमालायाम् अष्टमः ग्रहः।; "1984 संवत्सरे वरुणस्य उपलब्धिः जाता।" (noun)

इन्हें भी देखें : वरुणः, प्रचेताः, पाशी, यादसांपतिः, अप्पतिः, यादःपतिः, अपांपतिः, जम्बुकः, मेघनादः, जलेश्वरः, परञ्जयः, दैत्यदेवः, जीवनावासः, नन्दपालः, वारिलोमः, कुण्डली, रामः, सुखाशः, कविः, केशः; गन्धवती;