संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

वर्णभेदः — मनुष्यस्य शरीरस्य कृष्णगौरादीन् वर्णान् अधिकृत्य आचरणे कृतः श्रेष्ठः कनिष्ठः इति भेदः।; "इदानीम् अपि जनाः वर्णभेदं कुर्वन्ति।" (noun)

इन्हें भी देखें : वर्णान्धता;