संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

वर्तनी, कर्षणी, भ्रमिः — सः कीलः यस्य कण्टकसदृशे भागे आवर्तनानि सन्ति।; "वर्तनी न तु प्रहारात् किन्तु संवर्तनेन स्थाप्यते।" (noun)