वर्ष्म — भूमित्यानुसारेण सः बिन्दुः यत्र द्व्यधिकाः तिर्यक् रेखाः युज्यन्ते।; "अस्य त्रिभुजस्य वर्ष्मणः कोणः 70अंशः अस्ति।" (noun)
वर्ष्म — {varṣma} m. PārGṛ. i, 3, 8 ({varṣmo'smi} prob. wṛ. for {varṣmâsmi})##n. body, form, = {várṣman} MW
वर्ष्म — {varṣma} in comp. for {varṣman}
इन्हें भी देखें :