Monier–Williams
वसन्तदूत — {dūta} m. (only L.) 'spṭspring-messenger', the Indian cuckoo ( See {kokila})##the mango tree##the month Caitra (March-April)##the 5th Rāga or the musical mode Hindola ({ī}), f. the female of the Indian cuckoo##Gaertnera Racemosa##Bignonia Suaveoleus##a plant like the Premna Spinosa
इन्हें भी देखें :
आम्रः, आम्रवृक्षः, चूतः, सहकारः, कामशरः, कामवल्लभः, कामाङ्गः, कीरेवृः, माधवद्रुमः, भृङ्गामीष्टः, सीधुरसः, मधूली, कोकिलोत्सवः, वसन्तदूतः, अम्रफलः, मोदाख्यः, मन्मथालयः, मध्वावासः, सुमदनः, पिकरागः, नृपप्रियः, प्रियाम्बुः, कोकिलावासः, माकन्दः, षट्पदातिथिः, मधुव्रतः, वसन्तद्रुः, पिकप्रयः, स्त्रीप्रियः, गन्धबन्धुः, अलिप्रियः, मदिरासखः;
आम्रम्, चूतम्, सहकारम्, कामशरम्, कामवल्लभम्, कामाङ्गम्, कीरेवृः, माधवद्रुमम्, भृङ्गामीष्टम्, सीधुरसम्, मधूली, कोकिलोत्सवम्, वसन्तदूतम्, आम्रफलम्, मोदाख्यम्, मन्मथालयः, मध्वावासः, सुमदनः, पिकरागः, नृपप्रियः, प्रियाम्बुःकोकिलावासः, माकन्दः, षट्पदातिथिः, मधुव्रतः, वसन्तद्रुः, पिकप्रयः, स्त्रीप्रियः, गन्धबन्धुः, अलिप्रियः, मदिरासखः;
पिकः, कोकीलः, वसन्तदूतः, परभृतः, परपुष्टा, परैधितः, मदालापी, चातकः, शारङ्गः, वनप्रियः;