संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

वसन्तद्रु — {dru} or m. 'spring-tree', the mango (blossoming in March or April) L

इन्हें भी देखें : वसन्तद्रुम; आम्रः, आम्रवृक्षः, चूतः, सहकारः, कामशरः, कामवल्लभः, कामाङ्गः, कीरेवृः, माधवद्रुमः, भृङ्गामीष्टः, सीधुरसः, मधूली, कोकिलोत्सवः, वसन्तदूतः, अम्रफलः, मोदाख्यः, मन्मथालयः, मध्वावासः, सुमदनः, पिकरागः, नृपप्रियः, प्रियाम्बुः, कोकिलावासः, माकन्दः, षट्पदातिथिः, मधुव्रतः, वसन्तद्रुः, पिकप्रयः, स्त्रीप्रियः, गन्धबन्धुः, अलिप्रियः, मदिरासखः; आम्रम्, चूतम्, सहकारम्, कामशरम्, कामवल्लभम्, कामाङ्गम्, कीरेवृः, माधवद्रुमम्, भृङ्गामीष्टम्, सीधुरसम्, मधूली, कोकिलोत्सवम्, वसन्तदूतम्, आम्रफलम्, मोदाख्यम्, मन्मथालयः, मध्वावासः, सुमदनः, पिकरागः, नृपप्रियः, प्रियाम्बुःकोकिलावासः, माकन्दः, षट्पदातिथिः, मधुव्रतः, वसन्तद्रुः, पिकप्रयः, स्त्रीप्रियः, गन्धबन्धुः, अलिप्रियः, मदिरासखः;