Monier–Williams
वाक्पारुष्य — {pāruṣya} n. harshness of speech ŚārṅgP##abusive words, insulting or scurrilous language Mn. Pañcat
इन्हें भी देखें :
अपमानः, भर्त्सना, निर्भर्त्सना, अवज्ञा, अवज्ञानम्, परिभवः, अवलेपः, अवहेला, अवहेलनम्, अनादरः, परिवादः, अनादरक्रिया, अपवादः, अवमानवाक्यम्, तिरस्कारवाक्यम्, तिरस्कारः, तिरस्क्रिया, परिभावः, परिवादः, वाक्पारुष्यम्, परिभाषणम्, असूर्क्षणम्, अवमानना, रीढा, क्षेपः, निन्दा, दुर्वचः, धर्षणम्, अनार्यम्, खलोक्तिः, अपमानक्रिया, अपमानवाक्यम्, विमानना;