संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

वातमृगः, वातप्रमीः — यः मृगः वायोः दिशम् अभिमुख्य धावति।; "आखेटकस्य अमोघात् लक्ष्यात् वातमृगः न परित्रातः।" (noun)