संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

वातल — यः शरीरे वायोः विकारं वर्धयति।; "चणकः तथा च कलायस्य अर्धुकं वातलम् अस्ति।" (adjective)

Monier–Williams

वातल — {vātala} mf({ā})n. windy, stormy (= {vātula}) L##flatulent Suśr##m. a sort of pulse, Cicer Arietinum L##({ā}), f. (with or scil. {yoni}) a morbid state of the uterus Suśr. ŚārṅgS

इन्हें भी देखें : अवातल; खट्वातले; जिह्वातल; वातलमण्डली; जिह्वातलम्; मकुष्ठः, मकुष्ठकः; कलायः, सतीनः, सितीलकः, खण्डिकः, हरेणुः, त्रिपुटः, अतिवर्तुलः, मुण्डचणकः, शमनः, नीलकः, कण्टी, सतीलः; खट्वा,कोलशिम्बी; कच्छः,नन्दी,नन्दिवृक्षः,कच्छपः,कुठेरकः,तुणिः,तुन्नकः,समासवान्,कान्तलकः,कुबेरः,कुबेरकः,महाकच्छः,तुन्नकः,कुणिः;