संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

वात्स्यायनः — प्रसिद्धः मुनिः यः कामसूत्रस्य रचयिता अस्ति।; "वात्स्यायनस्य कामसूत्रस्य आङ्ग्लभाषायाम् अनुवादः प्रथमं रिचर्डएफबर्टनमहोदयेन कृतम्।" (noun)

इन्हें भी देखें : युवती, युवतिः, तरुणी, यूनी, तलुनी, दिक्करी, धनिका, धनीका, मध्यमा, दृष्टरजाः, मध्यमिका, ईश्वरी, वर्या;