संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

वाद्यस्वरः — कोमलतातीव्रतादिभिः युक्तः ध्वनिः यः वाद्ययन्त्रस्य वादनेन जायते।; "वाद्यस्वरः कलागृहे अनुनदति।" (noun)