संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

वायुगुणः — कस्यापि स्थानस्य प्राकृतिकस्थितिः यस्य प्रभावः तत्र वर्तमानेषु जीवेषु विकासे तथा च स्वास्थ्ये दृश्यते।; "अत्रस्थः वायुगुणः अस्माकं कृते अनुकूलः अस्ति।" (noun)

इन्हें भी देखें : वायुगुणः, वायुमण्डलम्; वसन्तकालीन, वासन्तिक;